Declension table of ?nirviśeṣāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nirviśeṣā | nirviśeṣe | nirviśeṣāḥ |
Vocative | nirviśeṣe | nirviśeṣe | nirviśeṣāḥ |
Accusative | nirviśeṣām | nirviśeṣe | nirviśeṣāḥ |
Instrumental | nirviśeṣayā | nirviśeṣābhyām | nirviśeṣābhiḥ |
Dative | nirviśeṣāyai | nirviśeṣābhyām | nirviśeṣābhyaḥ |
Ablative | nirviśeṣāyāḥ | nirviśeṣābhyām | nirviśeṣābhyaḥ |
Genitive | nirviśeṣāyāḥ | nirviśeṣayoḥ | nirviśeṣāṇām |
Locative | nirviśeṣāyām | nirviśeṣayoḥ | nirviśeṣāsu |