सुबन्तावली ?निर्विवित्सु आ

Roma

स्त्रीएकद्विबहु
प्रथमानिर्विवित्सु आ निर्विवित्सु ए निर्विवित्सु आः
सम्बोधनम्निर्विवित्सु ए निर्विवित्सु ए निर्विवित्सु आः
द्वितीयानिर्विवित्सु आम् निर्विवित्सु ए निर्विवित्सु आः
तृतीयानिर्विवित्सु अया निर्विवित्सु आभ्याम् निर्विवित्सु आभिः
चतुर्थीनिर्विवित्सु आयै निर्विवित्सु आभ्याम् निर्विवित्सु आभ्यः
पञ्चमीनिर्विवित्सु आयाः निर्विवित्सु आभ्याम् निर्विवित्सु आभ्यः
षष्ठीनिर्विवित्सु आयाः निर्विवित्सु अयोः निर्विवित्सु आनाम्
सप्तमीनिर्विवित्सु आयाम् निर्विवित्सु अयोः निर्विवित्सु आसु

अव्यय ॰निर्विवित्सु अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria