सुबन्तावली ?निर्विविक्षु आ

Roma

स्त्रीएकद्विबहु
प्रथमानिर्विविक्षु आ निर्विविक्षु ए निर्विविक्षु आः
सम्बोधनम्निर्विविक्षु ए निर्विविक्षु ए निर्विविक्षु आः
द्वितीयानिर्विविक्षु आम् निर्विविक्षु ए निर्विविक्षु आः
तृतीयानिर्विविक्षु अया निर्विविक्षु आभ्याम् निर्विविक्षु आभिः
चतुर्थीनिर्विविक्षु आयै निर्विविक्षु आभ्याम् निर्विविक्षु आभ्यः
पञ्चमीनिर्विविक्षु आयाः निर्विविक्षु आभ्याम् निर्विविक्षु आभ्यः
षष्ठीनिर्विविक्षु आयाः निर्विविक्षु अयोः निर्विविक्षु आनाम्
सप्तमीनिर्विविक्षु आयाम् निर्विविक्षु अयोः निर्विविक्षु आसु

अव्यय ॰निर्विविक्षु अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria