सुबन्तावली ?निर्विकल्पविचार

Roma

पुमान्एकद्विबहु
प्रथमानिर्विकल्पविचारः निर्विकल्पविचारौ निर्विकल्पविचाराः
सम्बोधनम्निर्विकल्पविचार निर्विकल्पविचारौ निर्विकल्पविचाराः
द्वितीयानिर्विकल्पविचारम् निर्विकल्पविचारौ निर्विकल्पविचारान्
तृतीयानिर्विकल्पविचारेण निर्विकल्पविचाराभ्याम् निर्विकल्पविचारैः निर्विकल्पविचारेभिः
चतुर्थीनिर्विकल्पविचाराय निर्विकल्पविचाराभ्याम् निर्विकल्पविचारेभ्यः
पञ्चमीनिर्विकल्पविचारात् निर्विकल्पविचाराभ्याम् निर्विकल्पविचारेभ्यः
षष्ठीनिर्विकल्पविचारस्य निर्विकल्पविचारयोः निर्विकल्पविचाराणाम्
सप्तमीनिर्विकल्पविचारे निर्विकल्पविचारयोः निर्विकल्पविचारेषु

समास निर्विकल्पविचार

अव्यय ॰निर्विकल्पविचारम् ॰निर्विकल्पविचारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria