सुबन्तावली ?निर्विचिकित्सा

Roma

स्त्रीएकद्विबहु
प्रथमानिर्विचिकित्सा निर्विचिकित्से निर्विचिकित्साः
सम्बोधनम्निर्विचिकित्से निर्विचिकित्से निर्विचिकित्साः
द्वितीयानिर्विचिकित्साम् निर्विचिकित्से निर्विचिकित्साः
तृतीयानिर्विचिकित्सया निर्विचिकित्साभ्याम् निर्विचिकित्साभिः
चतुर्थीनिर्विचिकित्सायै निर्विचिकित्साभ्याम् निर्विचिकित्साभ्यः
पञ्चमीनिर्विचिकित्सायाः निर्विचिकित्साभ्याम् निर्विचिकित्साभ्यः
षष्ठीनिर्विचिकित्सायाः निर्विचिकित्सयोः निर्विचिकित्सानाम्
सप्तमीनिर्विचिकित्सायाम् निर्विचिकित्सयोः निर्विचिकित्सासु

अव्यय ॰निर्विचिकित्सम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria