Declension table of ?nirviṣā

Deva

FeminineSingularDualPlural
Nominativenirviṣā nirviṣe nirviṣāḥ
Vocativenirviṣe nirviṣe nirviṣāḥ
Accusativenirviṣām nirviṣe nirviṣāḥ
Instrumentalnirviṣayā nirviṣābhyām nirviṣābhiḥ
Dativenirviṣāyai nirviṣābhyām nirviṣābhyaḥ
Ablativenirviṣāyāḥ nirviṣābhyām nirviṣābhyaḥ
Genitivenirviṣāyāḥ nirviṣayoḥ nirviṣāṇām
Locativenirviṣāyām nirviṣayoḥ nirviṣāsu

Adverb -nirviṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria