सुबन्तावली ?निर्वेष्टव्य

Roma

पुमान्एकद्विबहु
प्रथमानिर्वेष्टव्यः निर्वेष्टव्यौ निर्वेष्टव्याः
सम्बोधनम्निर्वेष्टव्य निर्वेष्टव्यौ निर्वेष्टव्याः
द्वितीयानिर्वेष्टव्यम् निर्वेष्टव्यौ निर्वेष्टव्यान्
तृतीयानिर्वेष्टव्येन निर्वेष्टव्याभ्याम् निर्वेष्टव्यैः निर्वेष्टव्येभिः
चतुर्थीनिर्वेष्टव्याय निर्वेष्टव्याभ्याम् निर्वेष्टव्येभ्यः
पञ्चमीनिर्वेष्टव्यात् निर्वेष्टव्याभ्याम् निर्वेष्टव्येभ्यः
षष्ठीनिर्वेष्टव्यस्य निर्वेष्टव्ययोः निर्वेष्टव्यानाम्
सप्तमीनिर्वेष्टव्ये निर्वेष्टव्ययोः निर्वेष्टव्येषु

समास निर्वेष्टव्य

अव्यय ॰निर्वेष्टव्यम् ॰निर्वेष्टव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria