सुबन्तावली ?निर्वर्तितव्य

Roma

पुमान्एकद्विबहु
प्रथमानिर्वर्तितव्यः निर्वर्तितव्यौ निर्वर्तितव्याः
सम्बोधनम्निर्वर्तितव्य निर्वर्तितव्यौ निर्वर्तितव्याः
द्वितीयानिर्वर्तितव्यम् निर्वर्तितव्यौ निर्वर्तितव्यान्
तृतीयानिर्वर्तितव्येन निर्वर्तितव्याभ्याम् निर्वर्तितव्यैः निर्वर्तितव्येभिः
चतुर्थीनिर्वर्तितव्याय निर्वर्तितव्याभ्याम् निर्वर्तितव्येभ्यः
पञ्चमीनिर्वर्तितव्यात् निर्वर्तितव्याभ्याम् निर्वर्तितव्येभ्यः
षष्ठीनिर्वर्तितव्यस्य निर्वर्तितव्ययोः निर्वर्तितव्यानाम्
सप्तमीनिर्वर्तितव्ये निर्वर्तितव्ययोः निर्वर्तितव्येषु

समास निर्वर्तितव्य

अव्यय ॰निर्वर्तितव्यम् ॰निर्वर्तितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria