सुबन्तावली ?निर्वप्तव्य

Roma

पुमान्एकद्विबहु
प्रथमानिर्वप्तव्यः निर्वप्तव्यौ निर्वप्तव्याः
सम्बोधनम्निर्वप्तव्य निर्वप्तव्यौ निर्वप्तव्याः
द्वितीयानिर्वप्तव्यम् निर्वप्तव्यौ निर्वप्तव्यान्
तृतीयानिर्वप्तव्येन निर्वप्तव्याभ्याम् निर्वप्तव्यैः निर्वप्तव्येभिः
चतुर्थीनिर्वप्तव्याय निर्वप्तव्याभ्याम् निर्वप्तव्येभ्यः
पञ्चमीनिर्वप्तव्यात् निर्वप्तव्याभ्याम् निर्वप्तव्येभ्यः
षष्ठीनिर्वप्तव्यस्य निर्वप्तव्ययोः निर्वप्तव्यानाम्
सप्तमीनिर्वप्तव्ये निर्वप्तव्ययोः निर्वप्तव्येषु

समास निर्वप्तव्य

अव्यय ॰निर्वप्तव्यम् ॰निर्वप्तव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria