Declension table of nirvapaṇa

Deva

NeuterSingularDualPlural
Nominativenirvapaṇam nirvapaṇe nirvapaṇāni
Vocativenirvapaṇa nirvapaṇe nirvapaṇāni
Accusativenirvapaṇam nirvapaṇe nirvapaṇāni
Instrumentalnirvapaṇena nirvapaṇābhyām nirvapaṇaiḥ
Dativenirvapaṇāya nirvapaṇābhyām nirvapaṇebhyaḥ
Ablativenirvapaṇāt nirvapaṇābhyām nirvapaṇebhyaḥ
Genitivenirvapaṇasya nirvapaṇayoḥ nirvapaṇānām
Locativenirvapaṇe nirvapaṇayoḥ nirvapaṇeṣu

Compound nirvapaṇa -

Adverb -nirvapaṇam -nirvapaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria