सुबन्तावली ?निर्वैलक्ष्य

Roma

पुमान्एकद्विबहु
प्रथमानिर्वैलक्ष्यः निर्वैलक्ष्यौ निर्वैलक्ष्याः
सम्बोधनम्निर्वैलक्ष्य निर्वैलक्ष्यौ निर्वैलक्ष्याः
द्वितीयानिर्वैलक्ष्यम् निर्वैलक्ष्यौ निर्वैलक्ष्यान्
तृतीयानिर्वैलक्ष्येण निर्वैलक्ष्याभ्याम् निर्वैलक्ष्यैः निर्वैलक्ष्येभिः
चतुर्थीनिर्वैलक्ष्याय निर्वैलक्ष्याभ्याम् निर्वैलक्ष्येभ्यः
पञ्चमीनिर्वैलक्ष्यात् निर्वैलक्ष्याभ्याम् निर्वैलक्ष्येभ्यः
षष्ठीनिर्वैलक्ष्यस्य निर्वैलक्ष्ययोः निर्वैलक्ष्याणाम्
सप्तमीनिर्वैलक्ष्ये निर्वैलक्ष्ययोः निर्वैलक्ष्येषु

समास निर्वैलक्ष्य

अव्यय ॰निर्वैलक्ष्यम् ॰निर्वैलक्ष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria