Declension table of nirvahaṇa

Deva

NeuterSingularDualPlural
Nominativenirvahaṇam nirvahaṇe nirvahaṇāni
Vocativenirvahaṇa nirvahaṇe nirvahaṇāni
Accusativenirvahaṇam nirvahaṇe nirvahaṇāni
Instrumentalnirvahaṇena nirvahaṇābhyām nirvahaṇaiḥ
Dativenirvahaṇāya nirvahaṇābhyām nirvahaṇebhyaḥ
Ablativenirvahaṇāt nirvahaṇābhyām nirvahaṇebhyaḥ
Genitivenirvahaṇasya nirvahaṇayoḥ nirvahaṇānām
Locativenirvahaṇe nirvahaṇayoḥ nirvahaṇeṣu

Compound nirvahaṇa -

Adverb -nirvahaṇam -nirvahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria