Declension table of ?nirvāṇī

Deva

FeminineSingularDualPlural
Nominativenirvāṇī nirvāṇyau nirvāṇyaḥ
Vocativenirvāṇi nirvāṇyau nirvāṇyaḥ
Accusativenirvāṇīm nirvāṇyau nirvāṇīḥ
Instrumentalnirvāṇyā nirvāṇībhyām nirvāṇībhiḥ
Dativenirvāṇyai nirvāṇībhyām nirvāṇībhyaḥ
Ablativenirvāṇyāḥ nirvāṇībhyām nirvāṇībhyaḥ
Genitivenirvāṇyāḥ nirvāṇyoḥ nirvāṇīnām
Locativenirvāṇyām nirvāṇyoḥ nirvāṇīṣu

Compound nirvāṇi - nirvāṇī -

Adverb -nirvāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria