सुबन्तावली ?निर्वृत्तमात्र

Roma

पुमान्एकद्विबहु
प्रथमानिर्वृत्तमात्रः निर्वृत्तमात्रौ निर्वृत्तमात्राः
सम्बोधनम्निर्वृत्तमात्र निर्वृत्तमात्रौ निर्वृत्तमात्राः
द्वितीयानिर्वृत्तमात्रम् निर्वृत्तमात्रौ निर्वृत्तमात्रान्
तृतीयानिर्वृत्तमात्रेण निर्वृत्तमात्राभ्याम् निर्वृत्तमात्रैः
चतुर्थीनिर्वृत्तमात्राय निर्वृत्तमात्राभ्याम् निर्वृत्तमात्रेभ्यः
पञ्चमीनिर्वृत्तमात्रात् निर्वृत्तमात्राभ्याम् निर्वृत्तमात्रेभ्यः
षष्ठीनिर्वृत्तमात्रस्य निर्वृत्तमात्रयोः निर्वृत्तमात्राणाम्
सप्तमीनिर्वृत्तमात्रे निर्वृत्तमात्रयोः निर्वृत्तमात्रेषु

समास निर्वृत्तमात्र

अव्यय ॰निर्वृत्तमात्रम् ॰निर्वृत्तमात्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria