Declension table of ?nirvṛttā

Deva

FeminineSingularDualPlural
Nominativenirvṛttā nirvṛtte nirvṛttāḥ
Vocativenirvṛtte nirvṛtte nirvṛttāḥ
Accusativenirvṛttām nirvṛtte nirvṛttāḥ
Instrumentalnirvṛttayā nirvṛttābhyām nirvṛttābhiḥ
Dativenirvṛttāyai nirvṛttābhyām nirvṛttābhyaḥ
Ablativenirvṛttāyāḥ nirvṛttābhyām nirvṛttābhyaḥ
Genitivenirvṛttāyāḥ nirvṛttayoḥ nirvṛttānām
Locativenirvṛttāyām nirvṛttayoḥ nirvṛttāsu

Adverb -nirvṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria