सुबन्तावली ?निर्वृक्षतोय

Roma

पुमान्एकद्विबहु
प्रथमानिर्वृक्षतोयः निर्वृक्षतोयौ निर्वृक्षतोयाः
सम्बोधनम्निर्वृक्षतोय निर्वृक्षतोयौ निर्वृक्षतोयाः
द्वितीयानिर्वृक्षतोयम् निर्वृक्षतोयौ निर्वृक्षतोयान्
तृतीयानिर्वृक्षतोयेन निर्वृक्षतोयाभ्याम् निर्वृक्षतोयैः निर्वृक्षतोयेभिः
चतुर्थीनिर्वृक्षतोयाय निर्वृक्षतोयाभ्याम् निर्वृक्षतोयेभ्यः
पञ्चमीनिर्वृक्षतोयात् निर्वृक्षतोयाभ्याम् निर्वृक्षतोयेभ्यः
षष्ठीनिर्वृक्षतोयस्य निर्वृक्षतोययोः निर्वृक्षतोयानाम्
सप्तमीनिर्वृक्षतोये निर्वृक्षतोययोः निर्वृक्षतोयेषु

समास निर्वृक्षतोय

अव्यय ॰निर्वृक्षतोयम् ॰निर्वृक्षतोयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria