सुबन्तावली ?निर्वृक्षमृगपक्षिन्

Roma

पुमान्एकद्विबहु
प्रथमानिर्वृक्षमृगपक्षी निर्वृक्षमृगपक्षिणौ निर्वृक्षमृगपक्षिणः
सम्बोधनम्निर्वृक्षमृगपक्षिन् निर्वृक्षमृगपक्षिणौ निर्वृक्षमृगपक्षिणः
द्वितीयानिर्वृक्षमृगपक्षिणम् निर्वृक्षमृगपक्षिणौ निर्वृक्षमृगपक्षिणः
तृतीयानिर्वृक्षमृगपक्षिणा निर्वृक्षमृगपक्षिभ्याम् निर्वृक्षमृगपक्षिभिः
चतुर्थीनिर्वृक्षमृगपक्षिणे निर्वृक्षमृगपक्षिभ्याम् निर्वृक्षमृगपक्षिभ्यः
पञ्चमीनिर्वृक्षमृगपक्षिणः निर्वृक्षमृगपक्षिभ्याम् निर्वृक्षमृगपक्षिभ्यः
षष्ठीनिर्वृक्षमृगपक्षिणः निर्वृक्षमृगपक्षिणोः निर्वृक्षमृगपक्षिणाम्
सप्तमीनिर्वृक्षमृगपक्षिणि निर्वृक्षमृगपक्षिणोः निर्वृक्षमृगपक्षिषु

समास निर्वृक्षमृगपक्षि

अव्यय ॰निर्वृक्षमृगपक्षि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria