सुबन्तावली निरूपयितव्य

Roma

पुमान्एकद्विबहु
प्रथमानिरूपयितव्यः निरूपयितव्यौ निरूपयितव्याः
सम्बोधनम्निरूपयितव्य निरूपयितव्यौ निरूपयितव्याः
द्वितीयानिरूपयितव्यम् निरूपयितव्यौ निरूपयितव्यान्
तृतीयानिरूपयितव्येन निरूपयितव्याभ्याम् निरूपयितव्यैः निरूपयितव्येभिः
चतुर्थीनिरूपयितव्याय निरूपयितव्याभ्याम् निरूपयितव्येभ्यः
पञ्चमीनिरूपयितव्यात् निरूपयितव्याभ्याम् निरूपयितव्येभ्यः
षष्ठीनिरूपयितव्यस्य निरूपयितव्ययोः निरूपयितव्यानाम्
सप्तमीनिरूपयितव्ये निरूपयितव्ययोः निरूपयितव्येषु

समास निरूपयितव्य

अव्यय ॰निरूपयितव्यम् ॰निरूपयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria