Declension table of ?nirūpaṇī

Deva

FeminineSingularDualPlural
Nominativenirūpaṇī nirūpaṇyau nirūpaṇyaḥ
Vocativenirūpaṇi nirūpaṇyau nirūpaṇyaḥ
Accusativenirūpaṇīm nirūpaṇyau nirūpaṇīḥ
Instrumentalnirūpaṇyā nirūpaṇībhyām nirūpaṇībhiḥ
Dativenirūpaṇyai nirūpaṇībhyām nirūpaṇībhyaḥ
Ablativenirūpaṇyāḥ nirūpaṇībhyām nirūpaṇībhyaḥ
Genitivenirūpaṇyāḥ nirūpaṇyoḥ nirūpaṇīnām
Locativenirūpaṇyām nirūpaṇyoḥ nirūpaṇīṣu

Compound nirūpaṇi - nirūpaṇī -

Adverb -nirūpaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria