सुबन्तावली ?निरूहवस्तिविधि

Roma

पुमान्एकद्विबहु
प्रथमानिरूहवस्तिविधिः निरूहवस्तिविधी निरूहवस्तिविधयः
सम्बोधनम्निरूहवस्तिविधे निरूहवस्तिविधी निरूहवस्तिविधयः
द्वितीयानिरूहवस्तिविधिम् निरूहवस्तिविधी निरूहवस्तिविधीन्
तृतीयानिरूहवस्तिविधिना निरूहवस्तिविधिभ्याम् निरूहवस्तिविधिभिः
चतुर्थीनिरूहवस्तिविधये निरूहवस्तिविधिभ्याम् निरूहवस्तिविधिभ्यः
पञ्चमीनिरूहवस्तिविधेः निरूहवस्तिविधिभ्याम् निरूहवस्तिविधिभ्यः
षष्ठीनिरूहवस्तिविधेः निरूहवस्तिविध्योः निरूहवस्तिविधीनाम्
सप्तमीनिरूहवस्तिविधौ निरूहवस्तिविध्योः निरूहवस्तिविधिषु

समास निरूहवस्तिविधि

अव्यय ॰निरूहवस्तिविधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria