सुबन्तावली ?निरुक्तवृत्ति

Roma

स्त्रीएकद्विबहु
प्रथमानिरुक्तवृत्तिः निरुक्तवृत्ती निरुक्तवृत्तयः
सम्बोधनम्निरुक्तवृत्ते निरुक्तवृत्ती निरुक्तवृत्तयः
द्वितीयानिरुक्तवृत्तिम् निरुक्तवृत्ती निरुक्तवृत्तीः
तृतीयानिरुक्तवृत्त्या निरुक्तवृत्तिभ्याम् निरुक्तवृत्तिभिः
चतुर्थीनिरुक्तवृत्त्यै निरुक्तवृत्तये निरुक्तवृत्तिभ्याम् निरुक्तवृत्तिभ्यः
पञ्चमीनिरुक्तवृत्त्याः निरुक्तवृत्तेः निरुक्तवृत्तिभ्याम् निरुक्तवृत्तिभ्यः
षष्ठीनिरुक्तवृत्त्याः निरुक्तवृत्तेः निरुक्तवृत्त्योः निरुक्तवृत्तीनाम्
सप्तमीनिरुक्तवृत्त्याम् निरुक्तवृत्तौ निरुक्तवृत्त्योः निरुक्तवृत्तिषु

समास निरुक्तवृत्ति

अव्यय ॰निरुक्तवृत्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria