Declension table of niruktatara

Deva

NeuterSingularDualPlural
Nominativeniruktataram niruktatare niruktatarāṇi
Vocativeniruktatara niruktatare niruktatarāṇi
Accusativeniruktataram niruktatare niruktatarāṇi
Instrumentalniruktatareṇa niruktatarābhyām niruktataraiḥ
Dativeniruktatarāya niruktatarābhyām niruktatarebhyaḥ
Ablativeniruktatarāt niruktatarābhyām niruktatarebhyaḥ
Genitiveniruktatarasya niruktatarayoḥ niruktatarāṇām
Locativeniruktatare niruktatarayoḥ niruktatareṣu

Compound niruktatara -

Adverb -niruktataram -niruktatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria