सुबन्तावली ?निरुद्धप्रकश

Roma

पुमान्एकद्विबहु
प्रथमानिरुद्धप्रकशः निरुद्धप्रकशौ निरुद्धप्रकशाः
सम्बोधनम्निरुद्धप्रकश निरुद्धप्रकशौ निरुद्धप्रकशाः
द्वितीयानिरुद्धप्रकशम् निरुद्धप्रकशौ निरुद्धप्रकशान्
तृतीयानिरुद्धप्रकशेन निरुद्धप्रकशाभ्याम् निरुद्धप्रकशैः निरुद्धप्रकशेभिः
चतुर्थीनिरुद्धप्रकशाय निरुद्धप्रकशाभ्याम् निरुद्धप्रकशेभ्यः
पञ्चमीनिरुद्धप्रकशात् निरुद्धप्रकशाभ्याम् निरुद्धप्रकशेभ्यः
षष्ठीनिरुद्धप्रकशस्य निरुद्धप्रकशयोः निरुद्धप्रकशानाम्
सप्तमीनिरुद्धप्रकशे निरुद्धप्रकशयोः निरुद्धप्रकशेषु

समास निरुद्धप्रकश

अव्यय ॰निरुद्धप्रकशम् ॰निरुद्धप्रकशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria