Declension table of ?niruddhā

Deva

FeminineSingularDualPlural
Nominativeniruddhā niruddhe niruddhāḥ
Vocativeniruddhe niruddhe niruddhāḥ
Accusativeniruddhām niruddhe niruddhāḥ
Instrumentalniruddhayā niruddhābhyām niruddhābhiḥ
Dativeniruddhāyai niruddhābhyām niruddhābhyaḥ
Ablativeniruddhāyāḥ niruddhābhyām niruddhābhyaḥ
Genitiveniruddhāyāḥ niruddhayoḥ niruddhānām
Locativeniruddhāyām niruddhayoḥ niruddhāsu

Adverb -niruddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria