सुबन्तावली ?निर्मूलयिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमानिर्मूलयिष्यन् निर्मूलयिष्यन्तौ निर्मूलयिष्यन्तः
सम्बोधनम्निर्मूलयिष्यन् निर्मूलयिष्यन्तौ निर्मूलयिष्यन्तः
द्वितीयानिर्मूलयिष्यन्तम् निर्मूलयिष्यन्तौ निर्मूलयिष्यतः
तृतीयानिर्मूलयिष्यता निर्मूलयिष्यद्भ्याम् निर्मूलयिष्यद्भिः
चतुर्थीनिर्मूलयिष्यते निर्मूलयिष्यद्भ्याम् निर्मूलयिष्यद्भ्यः
पञ्चमीनिर्मूलयिष्यतः निर्मूलयिष्यद्भ्याम् निर्मूलयिष्यद्भ्यः
षष्ठीनिर्मूलयिष्यतः निर्मूलयिष्यतोः निर्मूलयिष्यताम्
सप्तमीनिर्मूलयिष्यति निर्मूलयिष्यतोः निर्मूलयिष्यत्सु

समास निर्मूलयिष्यत्

अव्यय ॰निर्मूलयिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria