सुबन्तावली ?निर्मूलयिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमानिर्मूलयिष्यमाणा निर्मूलयिष्यमाणे निर्मूलयिष्यमाणाः
सम्बोधनम्निर्मूलयिष्यमाणे निर्मूलयिष्यमाणे निर्मूलयिष्यमाणाः
द्वितीयानिर्मूलयिष्यमाणाम् निर्मूलयिष्यमाणे निर्मूलयिष्यमाणाः
तृतीयानिर्मूलयिष्यमाणया निर्मूलयिष्यमाणाभ्याम् निर्मूलयिष्यमाणाभिः
चतुर्थीनिर्मूलयिष्यमाणायै निर्मूलयिष्यमाणाभ्याम् निर्मूलयिष्यमाणाभ्यः
पञ्चमीनिर्मूलयिष्यमाणायाः निर्मूलयिष्यमाणाभ्याम् निर्मूलयिष्यमाणाभ्यः
षष्ठीनिर्मूलयिष्यमाणायाः निर्मूलयिष्यमाणयोः निर्मूलयिष्यमाणानाम्
सप्तमीनिर्मूलयिष्यमाणायाम् निर्मूलयिष्यमाणयोः निर्मूलयिष्यमाणासु

अव्यय ॰निर्मूलयिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria