सुबन्तावली ?निर्मूलयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमानिर्मूलयिष्यमाणः निर्मूलयिष्यमाणौ निर्मूलयिष्यमाणाः
सम्बोधनम्निर्मूलयिष्यमाण निर्मूलयिष्यमाणौ निर्मूलयिष्यमाणाः
द्वितीयानिर्मूलयिष्यमाणम् निर्मूलयिष्यमाणौ निर्मूलयिष्यमाणान्
तृतीयानिर्मूलयिष्यमाणेन निर्मूलयिष्यमाणाभ्याम् निर्मूलयिष्यमाणैः निर्मूलयिष्यमाणेभिः
चतुर्थीनिर्मूलयिष्यमाणाय निर्मूलयिष्यमाणाभ्याम् निर्मूलयिष्यमाणेभ्यः
पञ्चमीनिर्मूलयिष्यमाणात् निर्मूलयिष्यमाणाभ्याम् निर्मूलयिष्यमाणेभ्यः
षष्ठीनिर्मूलयिष्यमाणस्य निर्मूलयिष्यमाणयोः निर्मूलयिष्यमाणानाम्
सप्तमीनिर्मूलयिष्यमाणे निर्मूलयिष्यमाणयोः निर्मूलयिष्यमाणेषु

समास निर्मूलयिष्यमाण

अव्यय ॰निर्मूलयिष्यमाणम् ॰निर्मूलयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria