Declension table of ?nirmitavatī

Deva

FeminineSingularDualPlural
Nominativenirmitavatī nirmitavatyau nirmitavatyaḥ
Vocativenirmitavati nirmitavatyau nirmitavatyaḥ
Accusativenirmitavatīm nirmitavatyau nirmitavatīḥ
Instrumentalnirmitavatyā nirmitavatībhyām nirmitavatībhiḥ
Dativenirmitavatyai nirmitavatībhyām nirmitavatībhyaḥ
Ablativenirmitavatyāḥ nirmitavatībhyām nirmitavatībhyaḥ
Genitivenirmitavatyāḥ nirmitavatyoḥ nirmitavatīnām
Locativenirmitavatyām nirmitavatyoḥ nirmitavatīṣu

Compound nirmitavati - nirmitavatī -

Adverb -nirmitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria