Declension table of ?nirmitā

Deva

FeminineSingularDualPlural
Nominativenirmitā nirmite nirmitāḥ
Vocativenirmite nirmite nirmitāḥ
Accusativenirmitām nirmite nirmitāḥ
Instrumentalnirmitayā nirmitābhyām nirmitābhiḥ
Dativenirmitāyai nirmitābhyām nirmitābhyaḥ
Ablativenirmitāyāḥ nirmitābhyām nirmitābhyaḥ
Genitivenirmitāyāḥ nirmitayoḥ nirmitānām
Locativenirmitāyām nirmitayoḥ nirmitāsu

Adverb -nirmitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria