सुबन्तावली ?निर्मज्

Roma

पुमान्एकद्विबहु
प्रथमानिर्मक् निर्मजौ निर्मजः
सम्बोधनम्निर्मक् निर्मजौ निर्मजः
द्वितीयानिर्मजम् निर्मजौ निर्मजः
तृतीयानिर्मजा निर्मग्भ्याम् निर्मग्भिः
चतुर्थीनिर्मजे निर्मग्भ्याम् निर्मग्भ्यः
पञ्चमीनिर्मजः निर्मग्भ्याम् निर्मग्भ्यः
षष्ठीनिर्मजः निर्मजोः निर्मजाम्
सप्तमीनिर्मजि निर्मजोः निर्मक्षु

समास निर्मक्

अव्यय ॰निर्मक्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria