Declension table of ?nirmagnā

Deva

FeminineSingularDualPlural
Nominativenirmagnā nirmagne nirmagnāḥ
Vocativenirmagne nirmagne nirmagnāḥ
Accusativenirmagnām nirmagne nirmagnāḥ
Instrumentalnirmagnayā nirmagnābhyām nirmagnābhiḥ
Dativenirmagnāyai nirmagnābhyām nirmagnābhyaḥ
Ablativenirmagnāyāḥ nirmagnābhyām nirmagnābhyaḥ
Genitivenirmagnāyāḥ nirmagnayoḥ nirmagnānām
Locativenirmagnāyām nirmagnayoḥ nirmagnāsu

Adverb -nirmagnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria