Declension table of ?nirmānuṣā

Deva

FeminineSingularDualPlural
Nominativenirmānuṣā nirmānuṣe nirmānuṣāḥ
Vocativenirmānuṣe nirmānuṣe nirmānuṣāḥ
Accusativenirmānuṣām nirmānuṣe nirmānuṣāḥ
Instrumentalnirmānuṣayā nirmānuṣābhyām nirmānuṣābhiḥ
Dativenirmānuṣāyai nirmānuṣābhyām nirmānuṣābhyaḥ
Ablativenirmānuṣāyāḥ nirmānuṣābhyām nirmānuṣābhyaḥ
Genitivenirmānuṣāyāḥ nirmānuṣayoḥ nirmānuṣāṇām
Locativenirmānuṣāyām nirmānuṣayoḥ nirmānuṣāsu

Adverb -nirmānuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria