Declension table of ?nirliṅgī

Deva

FeminineSingularDualPlural
Nominativenirliṅgī nirliṅgyau nirliṅgyaḥ
Vocativenirliṅgi nirliṅgyau nirliṅgyaḥ
Accusativenirliṅgīm nirliṅgyau nirliṅgīḥ
Instrumentalnirliṅgyā nirliṅgībhyām nirliṅgībhiḥ
Dativenirliṅgyai nirliṅgībhyām nirliṅgībhyaḥ
Ablativenirliṅgyāḥ nirliṅgībhyām nirliṅgībhyaḥ
Genitivenirliṅgyāḥ nirliṅgyoḥ nirliṅgīnām
Locativenirliṅgyām nirliṅgyoḥ nirliṅgīṣu

Compound nirliṅgi - nirliṅgī -

Adverb -nirliṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria