Declension table of ?nirlakṣaṇā

Deva

FeminineSingularDualPlural
Nominativenirlakṣaṇā nirlakṣaṇe nirlakṣaṇāḥ
Vocativenirlakṣaṇe nirlakṣaṇe nirlakṣaṇāḥ
Accusativenirlakṣaṇām nirlakṣaṇe nirlakṣaṇāḥ
Instrumentalnirlakṣaṇayā nirlakṣaṇābhyām nirlakṣaṇābhiḥ
Dativenirlakṣaṇāyai nirlakṣaṇābhyām nirlakṣaṇābhyaḥ
Ablativenirlakṣaṇāyāḥ nirlakṣaṇābhyām nirlakṣaṇābhyaḥ
Genitivenirlakṣaṇāyāḥ nirlakṣaṇayoḥ nirlakṣaṇānām
Locativenirlakṣaṇāyām nirlakṣaṇayoḥ nirlakṣaṇāsu

Adverb -nirlakṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria