Declension table of ?nirjitā

Deva

FeminineSingularDualPlural
Nominativenirjitā nirjite nirjitāḥ
Vocativenirjite nirjite nirjitāḥ
Accusativenirjitām nirjite nirjitāḥ
Instrumentalnirjitayā nirjitābhyām nirjitābhiḥ
Dativenirjitāyai nirjitābhyām nirjitābhyaḥ
Ablativenirjitāyāḥ nirjitābhyām nirjitābhyaḥ
Genitivenirjitāyāḥ nirjitayoḥ nirjitānām
Locativenirjitāyām nirjitayoḥ nirjitāsu

Adverb -nirjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria