सुबन्तावली ?निर्जिज्ञास

Roma

पुमान्एकद्विबहु
प्रथमानिर्जिज्ञासः निर्जिज्ञासौ निर्जिज्ञासाः
सम्बोधनम्निर्जिज्ञास निर्जिज्ञासौ निर्जिज्ञासाः
द्वितीयानिर्जिज्ञासम् निर्जिज्ञासौ निर्जिज्ञासान्
तृतीयानिर्जिज्ञासेन निर्जिज्ञासाभ्याम् निर्जिज्ञासैः निर्जिज्ञासेभिः
चतुर्थीनिर्जिज्ञासाय निर्जिज्ञासाभ्याम् निर्जिज्ञासेभ्यः
पञ्चमीनिर्जिज्ञासात् निर्जिज्ञासाभ्याम् निर्जिज्ञासेभ्यः
षष्ठीनिर्जिज्ञासस्य निर्जिज्ञासयोः निर्जिज्ञासानाम्
सप्तमीनिर्जिज्ञासे निर्जिज्ञासयोः निर्जिज्ञासेषु

समास निर्जिज्ञास

अव्यय ॰निर्जिज्ञासम् ॰निर्जिज्ञासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria