सुबन्तावली ?निर्जरप्रकरणादि

Roma

पुमान्एकद्विबहु
प्रथमानिर्जरप्रकरणादिः निर्जरप्रकरणादी निर्जरप्रकरणादयः
सम्बोधनम्निर्जरप्रकरणादे निर्जरप्रकरणादी निर्जरप्रकरणादयः
द्वितीयानिर्जरप्रकरणादिम् निर्जरप्रकरणादी निर्जरप्रकरणादीन्
तृतीयानिर्जरप्रकरणादिना निर्जरप्रकरणादिभ्याम् निर्जरप्रकरणादिभिः
चतुर्थीनिर्जरप्रकरणादये निर्जरप्रकरणादिभ्याम् निर्जरप्रकरणादिभ्यः
पञ्चमीनिर्जरप्रकरणादेः निर्जरप्रकरणादिभ्याम् निर्जरप्रकरणादिभ्यः
षष्ठीनिर्जरप्रकरणादेः निर्जरप्रकरणाद्योः निर्जरप्रकरणादीनाम्
सप्तमीनिर्जरप्रकरणादौ निर्जरप्रकरणाद्योः निर्जरप्रकरणादिषु

समास निर्जरप्रकरणादि

अव्यय ॰निर्जरप्रकरणादि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria