सुबन्तावली ?निर्जरपण्ययोषित्

Roma

स्त्रीएकद्विबहु
प्रथमानिर्जरपण्ययोषित् निर्जरपण्ययोषितौ निर्जरपण्ययोषितः
सम्बोधनम्निर्जरपण्ययोषित् निर्जरपण्ययोषितौ निर्जरपण्ययोषितः
द्वितीयानिर्जरपण्ययोषितम् निर्जरपण्ययोषितौ निर्जरपण्ययोषितः
तृतीयानिर्जरपण्ययोषिता निर्जरपण्ययोषिद्भ्याम् निर्जरपण्ययोषिद्भिः
चतुर्थीनिर्जरपण्ययोषिते निर्जरपण्ययोषिद्भ्याम् निर्जरपण्ययोषिद्भ्यः
पञ्चमीनिर्जरपण्ययोषितः निर्जरपण्ययोषिद्भ्याम् निर्जरपण्ययोषिद्भ्यः
षष्ठीनिर्जरपण्ययोषितः निर्जरपण्ययोषितोः निर्जरपण्ययोषिताम्
सप्तमीनिर्जरपण्ययोषिति निर्जरपण्ययोषितोः निर्जरपण्ययोषित्सु

समास निर्जरपण्ययोषित्

अव्यय ॰निर्जरपण्ययोषित्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria