Declension table of ?nirīkṣaṇī

Deva

FeminineSingularDualPlural
Nominativenirīkṣaṇī nirīkṣaṇyau nirīkṣaṇyaḥ
Vocativenirīkṣaṇi nirīkṣaṇyau nirīkṣaṇyaḥ
Accusativenirīkṣaṇīm nirīkṣaṇyau nirīkṣaṇīḥ
Instrumentalnirīkṣaṇyā nirīkṣaṇībhyām nirīkṣaṇībhiḥ
Dativenirīkṣaṇyai nirīkṣaṇībhyām nirīkṣaṇībhyaḥ
Ablativenirīkṣaṇyāḥ nirīkṣaṇībhyām nirīkṣaṇībhyaḥ
Genitivenirīkṣaṇyāḥ nirīkṣaṇyoḥ nirīkṣaṇīnām
Locativenirīkṣaṇyām nirīkṣaṇyoḥ nirīkṣaṇīṣu

Compound nirīkṣaṇi - nirīkṣaṇī -

Adverb -nirīkṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria