सुबन्तावली ?निर्ह्रादिनी

Roma

स्त्रीएकद्विबहु
प्रथमानिर्ह्रादिनी निर्ह्रादिन्यौ निर्ह्रादिन्यः
सम्बोधनम्निर्ह्रादिनि निर्ह्रादिन्यौ निर्ह्रादिन्यः
द्वितीयानिर्ह्रादिनीम् निर्ह्रादिन्यौ निर्ह्रादिनीः
तृतीयानिर्ह्रादिन्या निर्ह्रादिनीभ्याम् निर्ह्रादिनीभिः
चतुर्थीनिर्ह्रादिन्यै निर्ह्रादिनीभ्याम् निर्ह्रादिनीभ्यः
पञ्चमीनिर्ह्रादिन्याः निर्ह्रादिनीभ्याम् निर्ह्रादिनीभ्यः
षष्ठीनिर्ह्रादिन्याः निर्ह्रादिन्योः निर्ह्रादिनीनाम्
सप्तमीनिर्ह्रादिन्याम् निर्ह्रादिन्योः निर्ह्रादिनीषु

समास निर्ह्रादिनि निर्ह्रादिनी

अव्यय ॰निर्ह्रादिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria