Declension table of ?nirharaṇīyā

Deva

FeminineSingularDualPlural
Nominativenirharaṇīyā nirharaṇīye nirharaṇīyāḥ
Vocativenirharaṇīye nirharaṇīye nirharaṇīyāḥ
Accusativenirharaṇīyām nirharaṇīye nirharaṇīyāḥ
Instrumentalnirharaṇīyayā nirharaṇīyābhyām nirharaṇīyābhiḥ
Dativenirharaṇīyāyai nirharaṇīyābhyām nirharaṇīyābhyaḥ
Ablativenirharaṇīyāyāḥ nirharaṇīyābhyām nirharaṇīyābhyaḥ
Genitivenirharaṇīyāyāḥ nirharaṇīyayoḥ nirharaṇīyānām
Locativenirharaṇīyāyām nirharaṇīyayoḥ nirharaṇīyāsu

Adverb -nirharaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria