सुबन्तावली ?निर्हककविवल्लभ

Roma

पुमान्एकद्विबहु
प्रथमानिर्हककविवल्लभः निर्हककविवल्लभौ निर्हककविवल्लभाः
सम्बोधनम्निर्हककविवल्लभ निर्हककविवल्लभौ निर्हककविवल्लभाः
द्वितीयानिर्हककविवल्लभम् निर्हककविवल्लभौ निर्हककविवल्लभान्
तृतीयानिर्हककविवल्लभेन निर्हककविवल्लभाभ्याम् निर्हककविवल्लभैः निर्हककविवल्लभेभिः
चतुर्थीनिर्हककविवल्लभाय निर्हककविवल्लभाभ्याम् निर्हककविवल्लभेभ्यः
पञ्चमीनिर्हककविवल्लभात् निर्हककविवल्लभाभ्याम् निर्हककविवल्लभेभ्यः
षष्ठीनिर्हककविवल्लभस्य निर्हककविवल्लभयोः निर्हककविवल्लभानाम्
सप्तमीनिर्हककविवल्लभे निर्हककविवल्लभयोः निर्हककविवल्लभेषु

समास निर्हककविवल्लभ

अव्यय ॰निर्हककविवल्लभम् ॰निर्हककविवल्लभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria