Declension table of ?nirhāriṇī

Deva

FeminineSingularDualPlural
Nominativenirhāriṇī nirhāriṇyau nirhāriṇyaḥ
Vocativenirhāriṇi nirhāriṇyau nirhāriṇyaḥ
Accusativenirhāriṇīm nirhāriṇyau nirhāriṇīḥ
Instrumentalnirhāriṇyā nirhāriṇībhyām nirhāriṇībhiḥ
Dativenirhāriṇyai nirhāriṇībhyām nirhāriṇībhyaḥ
Ablativenirhāriṇyāḥ nirhāriṇībhyām nirhāriṇībhyaḥ
Genitivenirhāriṇyāḥ nirhāriṇyoḥ nirhāriṇīnām
Locativenirhāriṇyām nirhāriṇyoḥ nirhāriṇīṣu

Compound nirhāriṇi - nirhāriṇī -

Adverb -nirhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria