सुबन्तावली निर्गुणगुणी

Roma

पुमान्एकद्विबहु
प्रथमानिर्गुणगुणीः निर्गुणगुण्या निर्गुणगुण्यः
सम्बोधनम्निर्गुणगुणीः निर्गुणगुणि निर्गुणगुण्या निर्गुणगुण्यः
द्वितीयानिर्गुणगुण्यम् निर्गुणगुण्या निर्गुणगुण्यः
तृतीयानिर्गुणगुण्या निर्गुणगुणीभ्याम् निर्गुणगुणीभिः
चतुर्थीनिर्गुणगुण्ये निर्गुणगुणीभ्याम् निर्गुणगुणीभ्यः
पञ्चमीनिर्गुणगुण्यः निर्गुणगुणीभ्याम् निर्गुणगुणीभ्यः
षष्ठीनिर्गुणगुण्यः निर्गुणगुण्योः निर्गुणगुणीनाम्
सप्तमीनिर्गुणगुण्यि निर्गुणगुण्याम् निर्गुणगुण्योः निर्गुणगुणीषु

समास निर्गुणगुणि निर्गुणगुणी

अव्यय ॰निर्गुणगुणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria