Declension table of ?nirguṇātmavādinī

Deva

FeminineSingularDualPlural
Nominativenirguṇātmavādinī nirguṇātmavādinyau nirguṇātmavādinyaḥ
Vocativenirguṇātmavādini nirguṇātmavādinyau nirguṇātmavādinyaḥ
Accusativenirguṇātmavādinīm nirguṇātmavādinyau nirguṇātmavādinīḥ
Instrumentalnirguṇātmavādinyā nirguṇātmavādinībhyām nirguṇātmavādinībhiḥ
Dativenirguṇātmavādinyai nirguṇātmavādinībhyām nirguṇātmavādinībhyaḥ
Ablativenirguṇātmavādinyāḥ nirguṇātmavādinībhyām nirguṇātmavādinībhyaḥ
Genitivenirguṇātmavādinyāḥ nirguṇātmavādinyoḥ nirguṇātmavādinīnām
Locativenirguṇātmavādinyām nirguṇātmavādinyoḥ nirguṇātmavādinīṣu

Compound nirguṇātmavādini - nirguṇātmavādinī -

Adverb -nirguṇātmavādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria