सुबन्तावली ?निर्ग्रन्थशास्त्र

Roma

नपुंसकम्एकद्विबहु
प्रथमानिर्ग्रन्थशास्त्रम् निर्ग्रन्थशास्त्रे निर्ग्रन्थशास्त्राणि
सम्बोधनम्निर्ग्रन्थशास्त्र निर्ग्रन्थशास्त्रे निर्ग्रन्थशास्त्राणि
द्वितीयानिर्ग्रन्थशास्त्रम् निर्ग्रन्थशास्त्रे निर्ग्रन्थशास्त्राणि
तृतीयानिर्ग्रन्थशास्त्रेण निर्ग्रन्थशास्त्राभ्याम् निर्ग्रन्थशास्त्रैः
चतुर्थीनिर्ग्रन्थशास्त्राय निर्ग्रन्थशास्त्राभ्याम् निर्ग्रन्थशास्त्रेभ्यः
पञ्चमीनिर्ग्रन्थशास्त्रात् निर्ग्रन्थशास्त्राभ्याम् निर्ग्रन्थशास्त्रेभ्यः
षष्ठीनिर्ग्रन्थशास्त्रस्य निर्ग्रन्थशास्त्रयोः निर्ग्रन्थशास्त्राणाम्
सप्तमीनिर्ग्रन्थशास्त्रे निर्ग्रन्थशास्त्रयोः निर्ग्रन्थशास्त्रेषु

समास निर्ग्रन्थशास्त्र

अव्यय ॰निर्ग्रन्थशास्त्रम् ॰निर्ग्रन्थशास्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria