Declension table of ?nirgatā

Deva

FeminineSingularDualPlural
Nominativenirgatā nirgate nirgatāḥ
Vocativenirgate nirgate nirgatāḥ
Accusativenirgatām nirgate nirgatāḥ
Instrumentalnirgatayā nirgatābhyām nirgatābhiḥ
Dativenirgatāyai nirgatābhyām nirgatābhyaḥ
Ablativenirgatāyāḥ nirgatābhyām nirgatābhyaḥ
Genitivenirgatāyāḥ nirgatayoḥ nirgatānām
Locativenirgatāyām nirgatayoḥ nirgatāsu

Adverb -nirgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria