सुबन्तावली ?निर्दोषीकृत

Roma

पुमान्एकद्विबहु
प्रथमानिर्दोषीकृतः निर्दोषीकृतौ निर्दोषीकृताः
सम्बोधनम्निर्दोषीकृत निर्दोषीकृतौ निर्दोषीकृताः
द्वितीयानिर्दोषीकृतम् निर्दोषीकृतौ निर्दोषीकृतान्
तृतीयानिर्दोषीकृतेन निर्दोषीकृताभ्याम् निर्दोषीकृतैः निर्दोषीकृतेभिः
चतुर्थीनिर्दोषीकृताय निर्दोषीकृताभ्याम् निर्दोषीकृतेभ्यः
पञ्चमीनिर्दोषीकृतात् निर्दोषीकृताभ्याम् निर्दोषीकृतेभ्यः
षष्ठीनिर्दोषीकृतस्य निर्दोषीकृतयोः निर्दोषीकृतानाम्
सप्तमीनिर्दोषीकृते निर्दोषीकृतयोः निर्दोषीकृतेषु

समास निर्दोषीकृत

अव्यय ॰निर्दोषीकृतम् ॰निर्दोषीकृतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria