Declension table of ?nirdhūtakalmaṣā

Deva

FeminineSingularDualPlural
Nominativenirdhūtakalmaṣā nirdhūtakalmaṣe nirdhūtakalmaṣāḥ
Vocativenirdhūtakalmaṣe nirdhūtakalmaṣe nirdhūtakalmaṣāḥ
Accusativenirdhūtakalmaṣām nirdhūtakalmaṣe nirdhūtakalmaṣāḥ
Instrumentalnirdhūtakalmaṣayā nirdhūtakalmaṣābhyām nirdhūtakalmaṣābhiḥ
Dativenirdhūtakalmaṣāyai nirdhūtakalmaṣābhyām nirdhūtakalmaṣābhyaḥ
Ablativenirdhūtakalmaṣāyāḥ nirdhūtakalmaṣābhyām nirdhūtakalmaṣābhyaḥ
Genitivenirdhūtakalmaṣāyāḥ nirdhūtakalmaṣayoḥ nirdhūtakalmaṣāṇām
Locativenirdhūtakalmaṣāyām nirdhūtakalmaṣayoḥ nirdhūtakalmaṣāsu

Adverb -nirdhūtakalmaṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria