Declension table of ?nirdhūmā

Deva

FeminineSingularDualPlural
Nominativenirdhūmā nirdhūme nirdhūmāḥ
Vocativenirdhūme nirdhūme nirdhūmāḥ
Accusativenirdhūmām nirdhūme nirdhūmāḥ
Instrumentalnirdhūmayā nirdhūmābhyām nirdhūmābhiḥ
Dativenirdhūmāyai nirdhūmābhyām nirdhūmābhyaḥ
Ablativenirdhūmāyāḥ nirdhūmābhyām nirdhūmābhyaḥ
Genitivenirdhūmāyāḥ nirdhūmayoḥ nirdhūmānām
Locativenirdhūmāyām nirdhūmayoḥ nirdhūmāsu

Adverb -nirdhūmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria